Declension table of ?bhūtivarman

Deva

MasculineSingularDualPlural
Nominativebhūtivarmā bhūtivarmāṇau bhūtivarmāṇaḥ
Vocativebhūtivarman bhūtivarmāṇau bhūtivarmāṇaḥ
Accusativebhūtivarmāṇam bhūtivarmāṇau bhūtivarmaṇaḥ
Instrumentalbhūtivarmaṇā bhūtivarmabhyām bhūtivarmabhiḥ
Dativebhūtivarmaṇe bhūtivarmabhyām bhūtivarmabhyaḥ
Ablativebhūtivarmaṇaḥ bhūtivarmabhyām bhūtivarmabhyaḥ
Genitivebhūtivarmaṇaḥ bhūtivarmaṇoḥ bhūtivarmaṇām
Locativebhūtivarmaṇi bhūtivarmaṇoḥ bhūtivarmasu

Compound bhūtivarma -

Adverb -bhūtivarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria