Declension table of ?bhūtivardhana

Deva

NeuterSingularDualPlural
Nominativebhūtivardhanam bhūtivardhane bhūtivardhanāni
Vocativebhūtivardhana bhūtivardhane bhūtivardhanāni
Accusativebhūtivardhanam bhūtivardhane bhūtivardhanāni
Instrumentalbhūtivardhanena bhūtivardhanābhyām bhūtivardhanaiḥ
Dativebhūtivardhanāya bhūtivardhanābhyām bhūtivardhanebhyaḥ
Ablativebhūtivardhanāt bhūtivardhanābhyām bhūtivardhanebhyaḥ
Genitivebhūtivardhanasya bhūtivardhanayoḥ bhūtivardhanānām
Locativebhūtivardhane bhūtivardhanayoḥ bhūtivardhaneṣu

Compound bhūtivardhana -

Adverb -bhūtivardhanam -bhūtivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria