Declension table of ?bhūtivāhana

Deva

MasculineSingularDualPlural
Nominativebhūtivāhanaḥ bhūtivāhanau bhūtivāhanāḥ
Vocativebhūtivāhana bhūtivāhanau bhūtivāhanāḥ
Accusativebhūtivāhanam bhūtivāhanau bhūtivāhanān
Instrumentalbhūtivāhanena bhūtivāhanābhyām bhūtivāhanaiḥ bhūtivāhanebhiḥ
Dativebhūtivāhanāya bhūtivāhanābhyām bhūtivāhanebhyaḥ
Ablativebhūtivāhanāt bhūtivāhanābhyām bhūtivāhanebhyaḥ
Genitivebhūtivāhanasya bhūtivāhanayoḥ bhūtivāhanānām
Locativebhūtivāhane bhūtivāhanayoḥ bhūtivāhaneṣu

Compound bhūtivāhana -

Adverb -bhūtivāhanam -bhūtivāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria