Declension table of ?bhūtisita

Deva

MasculineSingularDualPlural
Nominativebhūtisitaḥ bhūtisitau bhūtisitāḥ
Vocativebhūtisita bhūtisitau bhūtisitāḥ
Accusativebhūtisitam bhūtisitau bhūtisitān
Instrumentalbhūtisitena bhūtisitābhyām bhūtisitaiḥ bhūtisitebhiḥ
Dativebhūtisitāya bhūtisitābhyām bhūtisitebhyaḥ
Ablativebhūtisitāt bhūtisitābhyām bhūtisitebhyaḥ
Genitivebhūtisitasya bhūtisitayoḥ bhūtisitānām
Locativebhūtisite bhūtisitayoḥ bhūtisiteṣu

Compound bhūtisita -

Adverb -bhūtisitam -bhūtisitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria