Declension table of ?bhūtisṛj

Deva

NeuterSingularDualPlural
Nominativebhūtisṛk bhūtisṛjī bhūtisṛñji
Vocativebhūtisṛk bhūtisṛjī bhūtisṛñji
Accusativebhūtisṛk bhūtisṛjī bhūtisṛñji
Instrumentalbhūtisṛjā bhūtisṛgbhyām bhūtisṛgbhiḥ
Dativebhūtisṛje bhūtisṛgbhyām bhūtisṛgbhyaḥ
Ablativebhūtisṛjaḥ bhūtisṛgbhyām bhūtisṛgbhyaḥ
Genitivebhūtisṛjaḥ bhūtisṛjoḥ bhūtisṛjām
Locativebhūtisṛji bhūtisṛjoḥ bhūtisṛkṣu

Compound bhūtisṛk -

Adverb -bhūtisṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria