Declension table of bhūtisṛj

Deva

NeuterSingularDualPlural
Nominativebhūtisṛṭ bhūtisṛjī bhūtisṛṃji
Vocativebhūtisṛṭ bhūtisṛjī bhūtisṛṃji
Accusativebhūtisṛṭ bhūtisṛjī bhūtisṛṃji
Instrumentalbhūtisṛjā bhūtisṛḍbhyām bhūtisṛḍbhiḥ
Dativebhūtisṛje bhūtisṛḍbhyām bhūtisṛḍbhyaḥ
Ablativebhūtisṛjaḥ bhūtisṛḍbhyām bhūtisṛḍbhyaḥ
Genitivebhūtisṛjaḥ bhūtisṛjoḥ bhūtisṛjām
Locativebhūtisṛji bhūtisṛjoḥ bhūtisṛṭsu

Compound bhūtisṛṭ -

Adverb -bhūtisṛṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria