Declension table of bhūtisṛjDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūtisṛṭ | bhūtisṛjī | bhūtisṛṃji |
Vocative | bhūtisṛṭ | bhūtisṛjī | bhūtisṛṃji |
Accusative | bhūtisṛṭ | bhūtisṛjī | bhūtisṛṃji |
Instrumental | bhūtisṛjā | bhūtisṛḍbhyām | bhūtisṛḍbhiḥ |
Dative | bhūtisṛje | bhūtisṛḍbhyām | bhūtisṛḍbhyaḥ |
Ablative | bhūtisṛjaḥ | bhūtisṛḍbhyām | bhūtisṛḍbhyaḥ |
Genitive | bhūtisṛjaḥ | bhūtisṛjoḥ | bhūtisṛjām |
Locative | bhūtisṛji | bhūtisṛjoḥ | bhūtisṛṭsu |