Declension table of ?bhūtimat

Deva

MasculineSingularDualPlural
Nominativebhūtimān bhūtimantau bhūtimantaḥ
Vocativebhūtiman bhūtimantau bhūtimantaḥ
Accusativebhūtimantam bhūtimantau bhūtimataḥ
Instrumentalbhūtimatā bhūtimadbhyām bhūtimadbhiḥ
Dativebhūtimate bhūtimadbhyām bhūtimadbhyaḥ
Ablativebhūtimataḥ bhūtimadbhyām bhūtimadbhyaḥ
Genitivebhūtimataḥ bhūtimatoḥ bhūtimatām
Locativebhūtimati bhūtimatoḥ bhūtimatsu

Compound bhūtimat -

Adverb -bhūtimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria