Declension table of ?bhūtilaya

Deva

MasculineSingularDualPlural
Nominativebhūtilayaḥ bhūtilayau bhūtilayāḥ
Vocativebhūtilaya bhūtilayau bhūtilayāḥ
Accusativebhūtilayam bhūtilayau bhūtilayān
Instrumentalbhūtilayena bhūtilayābhyām bhūtilayaiḥ bhūtilayebhiḥ
Dativebhūtilayāya bhūtilayābhyām bhūtilayebhyaḥ
Ablativebhūtilayāt bhūtilayābhyām bhūtilayebhyaḥ
Genitivebhūtilayasya bhūtilayayoḥ bhūtilayānām
Locativebhūtilaye bhūtilayayoḥ bhūtilayeṣu

Compound bhūtilaya -

Adverb -bhūtilayam -bhūtilayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria