Declension table of ?bhūtikīrtana

Deva

NeuterSingularDualPlural
Nominativebhūtikīrtanam bhūtikīrtane bhūtikīrtanāni
Vocativebhūtikīrtana bhūtikīrtane bhūtikīrtanāni
Accusativebhūtikīrtanam bhūtikīrtane bhūtikīrtanāni
Instrumentalbhūtikīrtanena bhūtikīrtanābhyām bhūtikīrtanaiḥ
Dativebhūtikīrtanāya bhūtikīrtanābhyām bhūtikīrtanebhyaḥ
Ablativebhūtikīrtanāt bhūtikīrtanābhyām bhūtikīrtanebhyaḥ
Genitivebhūtikīrtanasya bhūtikīrtanayoḥ bhūtikīrtanānām
Locativebhūtikīrtane bhūtikīrtanayoḥ bhūtikīrtaneṣu

Compound bhūtikīrtana -

Adverb -bhūtikīrtanam -bhūtikīrtanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria