Declension table of ?bhūtikāmā

Deva

FeminineSingularDualPlural
Nominativebhūtikāmā bhūtikāme bhūtikāmāḥ
Vocativebhūtikāme bhūtikāme bhūtikāmāḥ
Accusativebhūtikāmām bhūtikāme bhūtikāmāḥ
Instrumentalbhūtikāmayā bhūtikāmābhyām bhūtikāmābhiḥ
Dativebhūtikāmāyai bhūtikāmābhyām bhūtikāmābhyaḥ
Ablativebhūtikāmāyāḥ bhūtikāmābhyām bhūtikāmābhyaḥ
Genitivebhūtikāmāyāḥ bhūtikāmayoḥ bhūtikāmānām
Locativebhūtikāmāyām bhūtikāmayoḥ bhūtikāmāsu

Adverb -bhūtikāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria