Declension table of ?bhūtikṛtya

Deva

NeuterSingularDualPlural
Nominativebhūtikṛtyam bhūtikṛtye bhūtikṛtyāni
Vocativebhūtikṛtya bhūtikṛtye bhūtikṛtyāni
Accusativebhūtikṛtyam bhūtikṛtye bhūtikṛtyāni
Instrumentalbhūtikṛtyena bhūtikṛtyābhyām bhūtikṛtyaiḥ
Dativebhūtikṛtyāya bhūtikṛtyābhyām bhūtikṛtyebhyaḥ
Ablativebhūtikṛtyāt bhūtikṛtyābhyām bhūtikṛtyebhyaḥ
Genitivebhūtikṛtyasya bhūtikṛtyayoḥ bhūtikṛtyānām
Locativebhūtikṛtye bhūtikṛtyayoḥ bhūtikṛtyeṣu

Compound bhūtikṛtya -

Adverb -bhūtikṛtyam -bhūtikṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria