Declension table of ?bhūtīka

Deva

MasculineSingularDualPlural
Nominativebhūtīkaḥ bhūtīkau bhūtīkāḥ
Vocativebhūtīka bhūtīkau bhūtīkāḥ
Accusativebhūtīkam bhūtīkau bhūtīkān
Instrumentalbhūtīkena bhūtīkābhyām bhūtīkaiḥ bhūtīkebhiḥ
Dativebhūtīkāya bhūtīkābhyām bhūtīkebhyaḥ
Ablativebhūtīkāt bhūtīkābhyām bhūtīkebhyaḥ
Genitivebhūtīkasya bhūtīkayoḥ bhūtīkānām
Locativebhūtīke bhūtīkayoḥ bhūtīkeṣu

Compound bhūtīka -

Adverb -bhūtīkam -bhūtīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria