Declension table of bhūtigaurīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūtigaurī | bhūtigauryau | bhūtigauryaḥ |
Vocative | bhūtigauri | bhūtigauryau | bhūtigauryaḥ |
Accusative | bhūtigaurīm | bhūtigauryau | bhūtigaurīḥ |
Instrumental | bhūtigauryā | bhūtigaurībhyām | bhūtigaurībhiḥ |
Dative | bhūtigauryai | bhūtigaurībhyām | bhūtigaurībhyaḥ |
Ablative | bhūtigauryāḥ | bhūtigaurībhyām | bhūtigaurībhyaḥ |
Genitive | bhūtigauryāḥ | bhūtigauryoḥ | bhūtigaurīṇām |
Locative | bhūtigauryām | bhūtigauryoḥ | bhūtigaurīṣu |