Declension table of ?bhūtigaurī

Deva

FeminineSingularDualPlural
Nominativebhūtigaurī bhūtigauryau bhūtigauryaḥ
Vocativebhūtigauri bhūtigauryau bhūtigauryaḥ
Accusativebhūtigaurīm bhūtigauryau bhūtigaurīḥ
Instrumentalbhūtigauryā bhūtigaurībhyām bhūtigaurībhiḥ
Dativebhūtigauryai bhūtigaurībhyām bhūtigaurībhyaḥ
Ablativebhūtigauryāḥ bhūtigaurībhyām bhūtigaurībhyaḥ
Genitivebhūtigauryāḥ bhūtigauryoḥ bhūtigaurīṇām
Locativebhūtigauryām bhūtigauryoḥ bhūtigaurīṣu

Compound bhūtigauri - bhūtigaurī -

Adverb -bhūtigauri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria