Declension table of ?bhūtibhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativebhūtibhūṣaṇaḥ bhūtibhūṣaṇau bhūtibhūṣaṇāḥ
Vocativebhūtibhūṣaṇa bhūtibhūṣaṇau bhūtibhūṣaṇāḥ
Accusativebhūtibhūṣaṇam bhūtibhūṣaṇau bhūtibhūṣaṇān
Instrumentalbhūtibhūṣaṇena bhūtibhūṣaṇābhyām bhūtibhūṣaṇaiḥ bhūtibhūṣaṇebhiḥ
Dativebhūtibhūṣaṇāya bhūtibhūṣaṇābhyām bhūtibhūṣaṇebhyaḥ
Ablativebhūtibhūṣaṇāt bhūtibhūṣaṇābhyām bhūtibhūṣaṇebhyaḥ
Genitivebhūtibhūṣaṇasya bhūtibhūṣaṇayoḥ bhūtibhūṣaṇānām
Locativebhūtibhūṣaṇe bhūtibhūṣaṇayoḥ bhūtibhūṣaṇeṣu

Compound bhūtibhūṣaṇa -

Adverb -bhūtibhūṣaṇam -bhūtibhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria