Declension table of ?bhūtibali

Deva

MasculineSingularDualPlural
Nominativebhūtibaliḥ bhūtibalī bhūtibalayaḥ
Vocativebhūtibale bhūtibalī bhūtibalayaḥ
Accusativebhūtibalim bhūtibalī bhūtibalīn
Instrumentalbhūtibalinā bhūtibalibhyām bhūtibalibhiḥ
Dativebhūtibalaye bhūtibalibhyām bhūtibalibhyaḥ
Ablativebhūtibaleḥ bhūtibalibhyām bhūtibalibhyaḥ
Genitivebhūtibaleḥ bhūtibalyoḥ bhūtibalīnām
Locativebhūtibalau bhūtibalyoḥ bhūtibaliṣu

Compound bhūtibali -

Adverb -bhūtibali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria