Declension table of ?bhūteśvara

Deva

MasculineSingularDualPlural
Nominativebhūteśvaraḥ bhūteśvarau bhūteśvarāḥ
Vocativebhūteśvara bhūteśvarau bhūteśvarāḥ
Accusativebhūteśvaram bhūteśvarau bhūteśvarān
Instrumentalbhūteśvareṇa bhūteśvarābhyām bhūteśvaraiḥ bhūteśvarebhiḥ
Dativebhūteśvarāya bhūteśvarābhyām bhūteśvarebhyaḥ
Ablativebhūteśvarāt bhūteśvarābhyām bhūteśvarebhyaḥ
Genitivebhūteśvarasya bhūteśvarayoḥ bhūteśvarāṇām
Locativebhūteśvare bhūteśvarayoḥ bhūteśvareṣu

Compound bhūteśvara -

Adverb -bhūteśvaram -bhūteśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria