Declension table of ?bhūtaśuddhi

Deva

FeminineSingularDualPlural
Nominativebhūtaśuddhiḥ bhūtaśuddhī bhūtaśuddhayaḥ
Vocativebhūtaśuddhe bhūtaśuddhī bhūtaśuddhayaḥ
Accusativebhūtaśuddhim bhūtaśuddhī bhūtaśuddhīḥ
Instrumentalbhūtaśuddhyā bhūtaśuddhibhyām bhūtaśuddhibhiḥ
Dativebhūtaśuddhyai bhūtaśuddhaye bhūtaśuddhibhyām bhūtaśuddhibhyaḥ
Ablativebhūtaśuddhyāḥ bhūtaśuddheḥ bhūtaśuddhibhyām bhūtaśuddhibhyaḥ
Genitivebhūtaśuddhyāḥ bhūtaśuddheḥ bhūtaśuddhyoḥ bhūtaśuddhīnām
Locativebhūtaśuddhyām bhūtaśuddhau bhūtaśuddhyoḥ bhūtaśuddhiṣu

Compound bhūtaśuddhi -

Adverb -bhūtaśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria