Declension table of ?bhūtaśarman

Deva

MasculineSingularDualPlural
Nominativebhūtaśarmā bhūtaśarmāṇau bhūtaśarmāṇaḥ
Vocativebhūtaśarman bhūtaśarmāṇau bhūtaśarmāṇaḥ
Accusativebhūtaśarmāṇam bhūtaśarmāṇau bhūtaśarmaṇaḥ
Instrumentalbhūtaśarmaṇā bhūtaśarmabhyām bhūtaśarmabhiḥ
Dativebhūtaśarmaṇe bhūtaśarmabhyām bhūtaśarmabhyaḥ
Ablativebhūtaśarmaṇaḥ bhūtaśarmabhyām bhūtaśarmabhyaḥ
Genitivebhūtaśarmaṇaḥ bhūtaśarmaṇoḥ bhūtaśarmaṇām
Locativebhūtaśarmaṇi bhūtaśarmaṇoḥ bhūtaśarmasu

Compound bhūtaśarma -

Adverb -bhūtaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria