Declension table of bhūtayajña

Deva

MasculineSingularDualPlural
Nominativebhūtayajñaḥ bhūtayajñau bhūtayajñāḥ
Vocativebhūtayajña bhūtayajñau bhūtayajñāḥ
Accusativebhūtayajñam bhūtayajñau bhūtayajñān
Instrumentalbhūtayajñena bhūtayajñābhyām bhūtayajñaiḥ bhūtayajñebhiḥ
Dativebhūtayajñāya bhūtayajñābhyām bhūtayajñebhyaḥ
Ablativebhūtayajñāt bhūtayajñābhyām bhūtayajñebhyaḥ
Genitivebhūtayajñasya bhūtayajñayoḥ bhūtayajñānām
Locativebhūtayajñe bhūtayajñayoḥ bhūtayajñeṣu

Compound bhūtayajña -

Adverb -bhūtayajñam -bhūtayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria