Declension table of ?bhūtaviṣṇu

Deva

MasculineSingularDualPlural
Nominativebhūtaviṣṇuḥ bhūtaviṣṇū bhūtaviṣṇavaḥ
Vocativebhūtaviṣṇo bhūtaviṣṇū bhūtaviṣṇavaḥ
Accusativebhūtaviṣṇum bhūtaviṣṇū bhūtaviṣṇūn
Instrumentalbhūtaviṣṇunā bhūtaviṣṇubhyām bhūtaviṣṇubhiḥ
Dativebhūtaviṣṇave bhūtaviṣṇubhyām bhūtaviṣṇubhyaḥ
Ablativebhūtaviṣṇoḥ bhūtaviṣṇubhyām bhūtaviṣṇubhyaḥ
Genitivebhūtaviṣṇoḥ bhūtaviṣṇvoḥ bhūtaviṣṇūnām
Locativebhūtaviṣṇau bhūtaviṣṇvoḥ bhūtaviṣṇuṣu

Compound bhūtaviṣṇu -

Adverb -bhūtaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria