Declension table of ?bhūtaveṣī

Deva

FeminineSingularDualPlural
Nominativebhūtaveṣī bhūtaveṣyau bhūtaveṣyaḥ
Vocativebhūtaveṣi bhūtaveṣyau bhūtaveṣyaḥ
Accusativebhūtaveṣīm bhūtaveṣyau bhūtaveṣīḥ
Instrumentalbhūtaveṣyā bhūtaveṣībhyām bhūtaveṣībhiḥ
Dativebhūtaveṣyai bhūtaveṣībhyām bhūtaveṣībhyaḥ
Ablativebhūtaveṣyāḥ bhūtaveṣībhyām bhūtaveṣībhyaḥ
Genitivebhūtaveṣyāḥ bhūtaveṣyoḥ bhūtaveṣīṇām
Locativebhūtaveṣyām bhūtaveṣyoḥ bhūtaveṣīṣu

Compound bhūtaveṣi - bhūtaveṣī -

Adverb -bhūtaveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria