Declension table of ?bhūtavarga

Deva

MasculineSingularDualPlural
Nominativebhūtavargaḥ bhūtavargau bhūtavargāḥ
Vocativebhūtavarga bhūtavargau bhūtavargāḥ
Accusativebhūtavargam bhūtavargau bhūtavargān
Instrumentalbhūtavargeṇa bhūtavargābhyām bhūtavargaiḥ bhūtavargebhiḥ
Dativebhūtavargāya bhūtavargābhyām bhūtavargebhyaḥ
Ablativebhūtavargāt bhūtavargābhyām bhūtavargebhyaḥ
Genitivebhūtavargasya bhūtavargayoḥ bhūtavargāṇām
Locativebhūtavarge bhūtavargayoḥ bhūtavargeṣu

Compound bhūtavarga -

Adverb -bhūtavargam -bhūtavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria