Declension table of ?bhūtavāsa

Deva

MasculineSingularDualPlural
Nominativebhūtavāsaḥ bhūtavāsau bhūtavāsāḥ
Vocativebhūtavāsa bhūtavāsau bhūtavāsāḥ
Accusativebhūtavāsam bhūtavāsau bhūtavāsān
Instrumentalbhūtavāsena bhūtavāsābhyām bhūtavāsaiḥ bhūtavāsebhiḥ
Dativebhūtavāsāya bhūtavāsābhyām bhūtavāsebhyaḥ
Ablativebhūtavāsāt bhūtavāsābhyām bhūtavāsebhyaḥ
Genitivebhūtavāsasya bhūtavāsayoḥ bhūtavāsānām
Locativebhūtavāse bhūtavāsayoḥ bhūtavāseṣu

Compound bhūtavāsa -

Adverb -bhūtavāsam -bhūtavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria