Declension table of ?bhūtavāhanasarathi

Deva

MasculineSingularDualPlural
Nominativebhūtavāhanasarathiḥ bhūtavāhanasarathī bhūtavāhanasarathayaḥ
Vocativebhūtavāhanasarathe bhūtavāhanasarathī bhūtavāhanasarathayaḥ
Accusativebhūtavāhanasarathim bhūtavāhanasarathī bhūtavāhanasarathīn
Instrumentalbhūtavāhanasarathinā bhūtavāhanasarathibhyām bhūtavāhanasarathibhiḥ
Dativebhūtavāhanasarathaye bhūtavāhanasarathibhyām bhūtavāhanasarathibhyaḥ
Ablativebhūtavāhanasaratheḥ bhūtavāhanasarathibhyām bhūtavāhanasarathibhyaḥ
Genitivebhūtavāhanasaratheḥ bhūtavāhanasarathyoḥ bhūtavāhanasarathīnām
Locativebhūtavāhanasarathau bhūtavāhanasarathyoḥ bhūtavāhanasarathiṣu

Compound bhūtavāhanasarathi -

Adverb -bhūtavāhanasarathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria