Declension table of ?bhūtavāhana

Deva

NeuterSingularDualPlural
Nominativebhūtavāhanam bhūtavāhane bhūtavāhanāni
Vocativebhūtavāhana bhūtavāhane bhūtavāhanāni
Accusativebhūtavāhanam bhūtavāhane bhūtavāhanāni
Instrumentalbhūtavāhanena bhūtavāhanābhyām bhūtavāhanaiḥ
Dativebhūtavāhanāya bhūtavāhanābhyām bhūtavāhanebhyaḥ
Ablativebhūtavāhanāt bhūtavāhanābhyām bhūtavāhanebhyaḥ
Genitivebhūtavāhanasya bhūtavāhanayoḥ bhūtavāhanānām
Locativebhūtavāhane bhūtavāhanayoḥ bhūtavāhaneṣu

Compound bhūtavāhana -

Adverb -bhūtavāhanam -bhūtavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria