Declension table of ?bhūtavāhana

Deva

MasculineSingularDualPlural
Nominativebhūtavāhanaḥ bhūtavāhanau bhūtavāhanāḥ
Vocativebhūtavāhana bhūtavāhanau bhūtavāhanāḥ
Accusativebhūtavāhanam bhūtavāhanau bhūtavāhanān
Instrumentalbhūtavāhanena bhūtavāhanābhyām bhūtavāhanaiḥ bhūtavāhanebhiḥ
Dativebhūtavāhanāya bhūtavāhanābhyām bhūtavāhanebhyaḥ
Ablativebhūtavāhanāt bhūtavāhanābhyām bhūtavāhanebhyaḥ
Genitivebhūtavāhanasya bhūtavāhanayoḥ bhūtavāhanānām
Locativebhūtavāhane bhūtavāhanayoḥ bhūtavāhaneṣu

Compound bhūtavāhana -

Adverb -bhūtavāhanam -bhūtavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria