Declension table of ?bhūtavādin

Deva

MasculineSingularDualPlural
Nominativebhūtavādī bhūtavādinau bhūtavādinaḥ
Vocativebhūtavādin bhūtavādinau bhūtavādinaḥ
Accusativebhūtavādinam bhūtavādinau bhūtavādinaḥ
Instrumentalbhūtavādinā bhūtavādibhyām bhūtavādibhiḥ
Dativebhūtavādine bhūtavādibhyām bhūtavādibhyaḥ
Ablativebhūtavādinaḥ bhūtavādibhyām bhūtavādibhyaḥ
Genitivebhūtavādinaḥ bhūtavādinoḥ bhūtavādinām
Locativebhūtavādini bhūtavādinoḥ bhūtavādiṣu

Compound bhūtavādi -

Adverb -bhūtavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria