Declension table of ?bhūtavṛkṣa

Deva

MasculineSingularDualPlural
Nominativebhūtavṛkṣaḥ bhūtavṛkṣau bhūtavṛkṣāḥ
Vocativebhūtavṛkṣa bhūtavṛkṣau bhūtavṛkṣāḥ
Accusativebhūtavṛkṣam bhūtavṛkṣau bhūtavṛkṣān
Instrumentalbhūtavṛkṣeṇa bhūtavṛkṣābhyām bhūtavṛkṣaiḥ bhūtavṛkṣebhiḥ
Dativebhūtavṛkṣāya bhūtavṛkṣābhyām bhūtavṛkṣebhyaḥ
Ablativebhūtavṛkṣāt bhūtavṛkṣābhyām bhūtavṛkṣebhyaḥ
Genitivebhūtavṛkṣasya bhūtavṛkṣayoḥ bhūtavṛkṣāṇām
Locativebhūtavṛkṣe bhūtavṛkṣayoḥ bhūtavṛkṣeṣu

Compound bhūtavṛkṣa -

Adverb -bhūtavṛkṣam -bhūtavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria