Declension table of bhūtatva

Deva

NeuterSingularDualPlural
Nominativebhūtatvam bhūtatve bhūtatvāni
Vocativebhūtatva bhūtatve bhūtatvāni
Accusativebhūtatvam bhūtatve bhūtatvāni
Instrumentalbhūtatvena bhūtatvābhyām bhūtatvaiḥ
Dativebhūtatvāya bhūtatvābhyām bhūtatvebhyaḥ
Ablativebhūtatvāt bhūtatvābhyām bhūtatvebhyaḥ
Genitivebhūtatvasya bhūtatvayoḥ bhūtatvānām
Locativebhūtatve bhūtatvayoḥ bhūtatveṣu

Compound bhūtatva -

Adverb -bhūtatvam -bhūtatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria