Declension table of ?bhūtatanmātra

Deva

NeuterSingularDualPlural
Nominativebhūtatanmātram bhūtatanmātre bhūtatanmātrāṇi
Vocativebhūtatanmātra bhūtatanmātre bhūtatanmātrāṇi
Accusativebhūtatanmātram bhūtatanmātre bhūtatanmātrāṇi
Instrumentalbhūtatanmātreṇa bhūtatanmātrābhyām bhūtatanmātraiḥ
Dativebhūtatanmātrāya bhūtatanmātrābhyām bhūtatanmātrebhyaḥ
Ablativebhūtatanmātrāt bhūtatanmātrābhyām bhūtatanmātrebhyaḥ
Genitivebhūtatanmātrasya bhūtatanmātrayoḥ bhūtatanmātrāṇām
Locativebhūtatanmātre bhūtatanmātrayoḥ bhūtatanmātreṣu

Compound bhūtatanmātra -

Adverb -bhūtatanmātram -bhūtatanmātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria