Declension table of ?bhūtatṛṇa

Deva

NeuterSingularDualPlural
Nominativebhūtatṛṇam bhūtatṛṇe bhūtatṛṇāni
Vocativebhūtatṛṇa bhūtatṛṇe bhūtatṛṇāni
Accusativebhūtatṛṇam bhūtatṛṇe bhūtatṛṇāni
Instrumentalbhūtatṛṇena bhūtatṛṇābhyām bhūtatṛṇaiḥ
Dativebhūtatṛṇāya bhūtatṛṇābhyām bhūtatṛṇebhyaḥ
Ablativebhūtatṛṇāt bhūtatṛṇābhyām bhūtatṛṇebhyaḥ
Genitivebhūtatṛṇasya bhūtatṛṇayoḥ bhūtatṛṇānām
Locativebhūtatṛṇe bhūtatṛṇayoḥ bhūtatṛṇeṣu

Compound bhūtatṛṇa -

Adverb -bhūtatṛṇam -bhūtatṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria