Declension table of ?bhūtasūkṣma

Deva

NeuterSingularDualPlural
Nominativebhūtasūkṣmam bhūtasūkṣme bhūtasūkṣmāṇi
Vocativebhūtasūkṣma bhūtasūkṣme bhūtasūkṣmāṇi
Accusativebhūtasūkṣmam bhūtasūkṣme bhūtasūkṣmāṇi
Instrumentalbhūtasūkṣmeṇa bhūtasūkṣmābhyām bhūtasūkṣmaiḥ
Dativebhūtasūkṣmāya bhūtasūkṣmābhyām bhūtasūkṣmebhyaḥ
Ablativebhūtasūkṣmāt bhūtasūkṣmābhyām bhūtasūkṣmebhyaḥ
Genitivebhūtasūkṣmasya bhūtasūkṣmayoḥ bhūtasūkṣmāṇām
Locativebhūtasūkṣme bhūtasūkṣmayoḥ bhūtasūkṣmeṣu

Compound bhūtasūkṣma -

Adverb -bhūtasūkṣmam -bhūtasūkṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria