Declension table of ?bhūtastha

Deva

MasculineSingularDualPlural
Nominativebhūtasthaḥ bhūtasthau bhūtasthāḥ
Vocativebhūtastha bhūtasthau bhūtasthāḥ
Accusativebhūtastham bhūtasthau bhūtasthān
Instrumentalbhūtasthena bhūtasthābhyām bhūtasthaiḥ bhūtasthebhiḥ
Dativebhūtasthāya bhūtasthābhyām bhūtasthebhyaḥ
Ablativebhūtasthāt bhūtasthābhyām bhūtasthebhyaḥ
Genitivebhūtasthasya bhūtasthayoḥ bhūtasthānām
Locativebhūtasthe bhūtasthayoḥ bhūtastheṣu

Compound bhūtastha -

Adverb -bhūtastham -bhūtasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria