Declension table of ?bhūtasampṛktā

Deva

FeminineSingularDualPlural
Nominativebhūtasampṛktā bhūtasampṛkte bhūtasampṛktāḥ
Vocativebhūtasampṛkte bhūtasampṛkte bhūtasampṛktāḥ
Accusativebhūtasampṛktām bhūtasampṛkte bhūtasampṛktāḥ
Instrumentalbhūtasampṛktayā bhūtasampṛktābhyām bhūtasampṛktābhiḥ
Dativebhūtasampṛktāyai bhūtasampṛktābhyām bhūtasampṛktābhyaḥ
Ablativebhūtasampṛktāyāḥ bhūtasampṛktābhyām bhūtasampṛktābhyaḥ
Genitivebhūtasampṛktāyāḥ bhūtasampṛktayoḥ bhūtasampṛktānām
Locativebhūtasampṛktāyām bhūtasampṛktayoḥ bhūtasampṛktāsu

Adverb -bhūtasampṛktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria