Declension table of ?bhūtasampṛkta

Deva

NeuterSingularDualPlural
Nominativebhūtasampṛktam bhūtasampṛkte bhūtasampṛktāni
Vocativebhūtasampṛkta bhūtasampṛkte bhūtasampṛktāni
Accusativebhūtasampṛktam bhūtasampṛkte bhūtasampṛktāni
Instrumentalbhūtasampṛktena bhūtasampṛktābhyām bhūtasampṛktaiḥ
Dativebhūtasampṛktāya bhūtasampṛktābhyām bhūtasampṛktebhyaḥ
Ablativebhūtasampṛktāt bhūtasampṛktābhyām bhūtasampṛktebhyaḥ
Genitivebhūtasampṛktasya bhūtasampṛktayoḥ bhūtasampṛktānām
Locativebhūtasampṛkte bhūtasampṛktayoḥ bhūtasampṛkteṣu

Compound bhūtasampṛkta -

Adverb -bhūtasampṛktam -bhūtasampṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria