Declension table of ?bhūtasampṛkta

Deva

MasculineSingularDualPlural
Nominativebhūtasampṛktaḥ bhūtasampṛktau bhūtasampṛktāḥ
Vocativebhūtasampṛkta bhūtasampṛktau bhūtasampṛktāḥ
Accusativebhūtasampṛktam bhūtasampṛktau bhūtasampṛktān
Instrumentalbhūtasampṛktena bhūtasampṛktābhyām bhūtasampṛktaiḥ bhūtasampṛktebhiḥ
Dativebhūtasampṛktāya bhūtasampṛktābhyām bhūtasampṛktebhyaḥ
Ablativebhūtasampṛktāt bhūtasampṛktābhyām bhūtasampṛktebhyaḥ
Genitivebhūtasampṛktasya bhūtasampṛktayoḥ bhūtasampṛktānām
Locativebhūtasampṛkte bhūtasampṛktayoḥ bhūtasampṛkteṣu

Compound bhūtasampṛkta -

Adverb -bhūtasampṛktam -bhūtasampṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria