Declension table of ?bhūtasādhana

Deva

MasculineSingularDualPlural
Nominativebhūtasādhanaḥ bhūtasādhanau bhūtasādhanāḥ
Vocativebhūtasādhana bhūtasādhanau bhūtasādhanāḥ
Accusativebhūtasādhanam bhūtasādhanau bhūtasādhanān
Instrumentalbhūtasādhanena bhūtasādhanābhyām bhūtasādhanaiḥ bhūtasādhanebhiḥ
Dativebhūtasādhanāya bhūtasādhanābhyām bhūtasādhanebhyaḥ
Ablativebhūtasādhanāt bhūtasādhanābhyām bhūtasādhanebhyaḥ
Genitivebhūtasādhanasya bhūtasādhanayoḥ bhūtasādhanānām
Locativebhūtasādhane bhūtasādhanayoḥ bhūtasādhaneṣu

Compound bhūtasādhana -

Adverb -bhūtasādhanam -bhūtasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria