Declension table of ?bhūtasantāpana

Deva

MasculineSingularDualPlural
Nominativebhūtasantāpanaḥ bhūtasantāpanau bhūtasantāpanāḥ
Vocativebhūtasantāpana bhūtasantāpanau bhūtasantāpanāḥ
Accusativebhūtasantāpanam bhūtasantāpanau bhūtasantāpanān
Instrumentalbhūtasantāpanena bhūtasantāpanābhyām bhūtasantāpanaiḥ bhūtasantāpanebhiḥ
Dativebhūtasantāpanāya bhūtasantāpanābhyām bhūtasantāpanebhyaḥ
Ablativebhūtasantāpanāt bhūtasantāpanābhyām bhūtasantāpanebhyaḥ
Genitivebhūtasantāpanasya bhūtasantāpanayoḥ bhūtasantāpanānām
Locativebhūtasantāpane bhūtasantāpanayoḥ bhūtasantāpaneṣu

Compound bhūtasantāpana -

Adverb -bhūtasantāpanam -bhūtasantāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria