Declension table of ?bhūtasaṃsāra

Deva

MasculineSingularDualPlural
Nominativebhūtasaṃsāraḥ bhūtasaṃsārau bhūtasaṃsārāḥ
Vocativebhūtasaṃsāra bhūtasaṃsārau bhūtasaṃsārāḥ
Accusativebhūtasaṃsāram bhūtasaṃsārau bhūtasaṃsārān
Instrumentalbhūtasaṃsāreṇa bhūtasaṃsārābhyām bhūtasaṃsāraiḥ bhūtasaṃsārebhiḥ
Dativebhūtasaṃsārāya bhūtasaṃsārābhyām bhūtasaṃsārebhyaḥ
Ablativebhūtasaṃsārāt bhūtasaṃsārābhyām bhūtasaṃsārebhyaḥ
Genitivebhūtasaṃsārasya bhūtasaṃsārayoḥ bhūtasaṃsārāṇām
Locativebhūtasaṃsāre bhūtasaṃsārayoḥ bhūtasaṃsāreṣu

Compound bhūtasaṃsāra -

Adverb -bhūtasaṃsāram -bhūtasaṃsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria