Declension table of ?bhūtasaṅkrāmin

Deva

MasculineSingularDualPlural
Nominativebhūtasaṅkrāmī bhūtasaṅkrāmiṇau bhūtasaṅkrāmiṇaḥ
Vocativebhūtasaṅkrāmin bhūtasaṅkrāmiṇau bhūtasaṅkrāmiṇaḥ
Accusativebhūtasaṅkrāmiṇam bhūtasaṅkrāmiṇau bhūtasaṅkrāmiṇaḥ
Instrumentalbhūtasaṅkrāmiṇā bhūtasaṅkrāmibhyām bhūtasaṅkrāmibhiḥ
Dativebhūtasaṅkrāmiṇe bhūtasaṅkrāmibhyām bhūtasaṅkrāmibhyaḥ
Ablativebhūtasaṅkrāmiṇaḥ bhūtasaṅkrāmibhyām bhūtasaṅkrāmibhyaḥ
Genitivebhūtasaṅkrāmiṇaḥ bhūtasaṅkrāmiṇoḥ bhūtasaṅkrāmiṇām
Locativebhūtasaṅkrāmiṇi bhūtasaṅkrāmiṇoḥ bhūtasaṅkrāmiṣu

Compound bhūtasaṅkrāmi -

Adverb -bhūtasaṅkrāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria