Declension table of ?bhūtasaṅkrāmiṇī

Deva

FeminineSingularDualPlural
Nominativebhūtasaṅkrāmiṇī bhūtasaṅkrāmiṇyau bhūtasaṅkrāmiṇyaḥ
Vocativebhūtasaṅkrāmiṇi bhūtasaṅkrāmiṇyau bhūtasaṅkrāmiṇyaḥ
Accusativebhūtasaṅkrāmiṇīm bhūtasaṅkrāmiṇyau bhūtasaṅkrāmiṇīḥ
Instrumentalbhūtasaṅkrāmiṇyā bhūtasaṅkrāmiṇībhyām bhūtasaṅkrāmiṇībhiḥ
Dativebhūtasaṅkrāmiṇyai bhūtasaṅkrāmiṇībhyām bhūtasaṅkrāmiṇībhyaḥ
Ablativebhūtasaṅkrāmiṇyāḥ bhūtasaṅkrāmiṇībhyām bhūtasaṅkrāmiṇībhyaḥ
Genitivebhūtasaṅkrāmiṇyāḥ bhūtasaṅkrāmiṇyoḥ bhūtasaṅkrāmiṇīnām
Locativebhūtasaṅkrāmiṇyām bhūtasaṅkrāmiṇyoḥ bhūtasaṅkrāmiṇīṣu

Compound bhūtasaṅkrāmiṇi - bhūtasaṅkrāmiṇī -

Adverb -bhūtasaṅkrāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria