Declension table of ?bhūtasaṅgha

Deva

MasculineSingularDualPlural
Nominativebhūtasaṅghaḥ bhūtasaṅghau bhūtasaṅghāḥ
Vocativebhūtasaṅgha bhūtasaṅghau bhūtasaṅghāḥ
Accusativebhūtasaṅgham bhūtasaṅghau bhūtasaṅghān
Instrumentalbhūtasaṅghena bhūtasaṅghābhyām bhūtasaṅghaiḥ bhūtasaṅghebhiḥ
Dativebhūtasaṅghāya bhūtasaṅghābhyām bhūtasaṅghebhyaḥ
Ablativebhūtasaṅghāt bhūtasaṅghābhyām bhūtasaṅghebhyaḥ
Genitivebhūtasaṅghasya bhūtasaṅghayoḥ bhūtasaṅghānām
Locativebhūtasaṅghe bhūtasaṅghayoḥ bhūtasaṅgheṣu

Compound bhūtasaṅgha -

Adverb -bhūtasaṅgham -bhūtasaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria