Declension table of ?bhūtasañcārin

Deva

MasculineSingularDualPlural
Nominativebhūtasañcārī bhūtasañcāriṇau bhūtasañcāriṇaḥ
Vocativebhūtasañcārin bhūtasañcāriṇau bhūtasañcāriṇaḥ
Accusativebhūtasañcāriṇam bhūtasañcāriṇau bhūtasañcāriṇaḥ
Instrumentalbhūtasañcāriṇā bhūtasañcāribhyām bhūtasañcāribhiḥ
Dativebhūtasañcāriṇe bhūtasañcāribhyām bhūtasañcāribhyaḥ
Ablativebhūtasañcāriṇaḥ bhūtasañcāribhyām bhūtasañcāribhyaḥ
Genitivebhūtasañcāriṇaḥ bhūtasañcāriṇoḥ bhūtasañcāriṇām
Locativebhūtasañcāriṇi bhūtasañcāriṇoḥ bhūtasañcāriṣu

Compound bhūtasañcāri -

Adverb -bhūtasañcāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria