Declension table of ?bhūtasṛṣṭi

Deva

FeminineSingularDualPlural
Nominativebhūtasṛṣṭiḥ bhūtasṛṣṭī bhūtasṛṣṭayaḥ
Vocativebhūtasṛṣṭe bhūtasṛṣṭī bhūtasṛṣṭayaḥ
Accusativebhūtasṛṣṭim bhūtasṛṣṭī bhūtasṛṣṭīḥ
Instrumentalbhūtasṛṣṭyā bhūtasṛṣṭibhyām bhūtasṛṣṭibhiḥ
Dativebhūtasṛṣṭyai bhūtasṛṣṭaye bhūtasṛṣṭibhyām bhūtasṛṣṭibhyaḥ
Ablativebhūtasṛṣṭyāḥ bhūtasṛṣṭeḥ bhūtasṛṣṭibhyām bhūtasṛṣṭibhyaḥ
Genitivebhūtasṛṣṭyāḥ bhūtasṛṣṭeḥ bhūtasṛṣṭyoḥ bhūtasṛṣṭīnām
Locativebhūtasṛṣṭyām bhūtasṛṣṭau bhūtasṛṣṭyoḥ bhūtasṛṣṭiṣu

Compound bhūtasṛṣṭi -

Adverb -bhūtasṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria