Declension table of ?bhūtarūpa

Deva

MasculineSingularDualPlural
Nominativebhūtarūpaḥ bhūtarūpau bhūtarūpāḥ
Vocativebhūtarūpa bhūtarūpau bhūtarūpāḥ
Accusativebhūtarūpam bhūtarūpau bhūtarūpān
Instrumentalbhūtarūpeṇa bhūtarūpābhyām bhūtarūpaiḥ bhūtarūpebhiḥ
Dativebhūtarūpāya bhūtarūpābhyām bhūtarūpebhyaḥ
Ablativebhūtarūpāt bhūtarūpābhyām bhūtarūpebhyaḥ
Genitivebhūtarūpasya bhūtarūpayoḥ bhūtarūpāṇām
Locativebhūtarūpe bhūtarūpayoḥ bhūtarūpeṣu

Compound bhūtarūpa -

Adverb -bhūtarūpam -bhūtarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria