Declension table of ?bhūtapūrvaṭā

Deva

FeminineSingularDualPlural
Nominativebhūtapūrvaṭā bhūtapūrvaṭe bhūtapūrvaṭāḥ
Vocativebhūtapūrvaṭe bhūtapūrvaṭe bhūtapūrvaṭāḥ
Accusativebhūtapūrvaṭām bhūtapūrvaṭe bhūtapūrvaṭāḥ
Instrumentalbhūtapūrvaṭayā bhūtapūrvaṭābhyām bhūtapūrvaṭābhiḥ
Dativebhūtapūrvaṭāyai bhūtapūrvaṭābhyām bhūtapūrvaṭābhyaḥ
Ablativebhūtapūrvaṭāyāḥ bhūtapūrvaṭābhyām bhūtapūrvaṭābhyaḥ
Genitivebhūtapūrvaṭāyāḥ bhūtapūrvaṭayoḥ bhūtapūrvaṭānām
Locativebhūtapūrvaṭāyām bhūtapūrvaṭayoḥ bhūtapūrvaṭāsu

Adverb -bhūtapūrvaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria