Declension table of ?bhūtapūrva

Deva

NeuterSingularDualPlural
Nominativebhūtapūrvam bhūtapūrve bhūtapūrvāṇi
Vocativebhūtapūrva bhūtapūrve bhūtapūrvāṇi
Accusativebhūtapūrvam bhūtapūrve bhūtapūrvāṇi
Instrumentalbhūtapūrveṇa bhūtapūrvābhyām bhūtapūrvaiḥ
Dativebhūtapūrvāya bhūtapūrvābhyām bhūtapūrvebhyaḥ
Ablativebhūtapūrvāt bhūtapūrvābhyām bhūtapūrvebhyaḥ
Genitivebhūtapūrvasya bhūtapūrvayoḥ bhūtapūrvāṇām
Locativebhūtapūrve bhūtapūrvayoḥ bhūtapūrveṣu

Compound bhūtapūrva -

Adverb -bhūtapūrvam -bhūtapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria