Declension table of ?bhūtapūrva

Deva

MasculineSingularDualPlural
Nominativebhūtapūrvaḥ bhūtapūrvau bhūtapūrvāḥ
Vocativebhūtapūrva bhūtapūrvau bhūtapūrvāḥ
Accusativebhūtapūrvam bhūtapūrvau bhūtapūrvān
Instrumentalbhūtapūrveṇa bhūtapūrvābhyām bhūtapūrvaiḥ bhūtapūrvebhiḥ
Dativebhūtapūrvāya bhūtapūrvābhyām bhūtapūrvebhyaḥ
Ablativebhūtapūrvāt bhūtapūrvābhyām bhūtapūrvebhyaḥ
Genitivebhūtapūrvasya bhūtapūrvayoḥ bhūtapūrvāṇām
Locativebhūtapūrve bhūtapūrvayoḥ bhūtapūrveṣu

Compound bhūtapūrva -

Adverb -bhūtapūrvam -bhūtapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria