Declension table of ?bhūtapūrṇimā

Deva

FeminineSingularDualPlural
Nominativebhūtapūrṇimā bhūtapūrṇime bhūtapūrṇimāḥ
Vocativebhūtapūrṇime bhūtapūrṇime bhūtapūrṇimāḥ
Accusativebhūtapūrṇimām bhūtapūrṇime bhūtapūrṇimāḥ
Instrumentalbhūtapūrṇimayā bhūtapūrṇimābhyām bhūtapūrṇimābhiḥ
Dativebhūtapūrṇimāyai bhūtapūrṇimābhyām bhūtapūrṇimābhyaḥ
Ablativebhūtapūrṇimāyāḥ bhūtapūrṇimābhyām bhūtapūrṇimābhyaḥ
Genitivebhūtapūrṇimāyāḥ bhūtapūrṇimayoḥ bhūtapūrṇimānām
Locativebhūtapūrṇimāyām bhūtapūrṇimayoḥ bhūtapūrṇimāsu

Adverb -bhūtapūrṇimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria