Declension table of ?bhūtapurīmāhātmya

Deva

NeuterSingularDualPlural
Nominativebhūtapurīmāhātmyam bhūtapurīmāhātmye bhūtapurīmāhātmyāni
Vocativebhūtapurīmāhātmya bhūtapurīmāhātmye bhūtapurīmāhātmyāni
Accusativebhūtapurīmāhātmyam bhūtapurīmāhātmye bhūtapurīmāhātmyāni
Instrumentalbhūtapurīmāhātmyena bhūtapurīmāhātmyābhyām bhūtapurīmāhātmyaiḥ
Dativebhūtapurīmāhātmyāya bhūtapurīmāhātmyābhyām bhūtapurīmāhātmyebhyaḥ
Ablativebhūtapurīmāhātmyāt bhūtapurīmāhātmyābhyām bhūtapurīmāhātmyebhyaḥ
Genitivebhūtapurīmāhātmyasya bhūtapurīmāhātmyayoḥ bhūtapurīmāhātmyānām
Locativebhūtapurīmāhātmye bhūtapurīmāhātmyayoḥ bhūtapurīmāhātmyeṣu

Compound bhūtapurīmāhātmya -

Adverb -bhūtapurīmāhātmyam -bhūtapurīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria