Declension table of ?bhūtapuṣpa

Deva

MasculineSingularDualPlural
Nominativebhūtapuṣpaḥ bhūtapuṣpau bhūtapuṣpāḥ
Vocativebhūtapuṣpa bhūtapuṣpau bhūtapuṣpāḥ
Accusativebhūtapuṣpam bhūtapuṣpau bhūtapuṣpān
Instrumentalbhūtapuṣpeṇa bhūtapuṣpābhyām bhūtapuṣpaiḥ bhūtapuṣpebhiḥ
Dativebhūtapuṣpāya bhūtapuṣpābhyām bhūtapuṣpebhyaḥ
Ablativebhūtapuṣpāt bhūtapuṣpābhyām bhūtapuṣpebhyaḥ
Genitivebhūtapuṣpasya bhūtapuṣpayoḥ bhūtapuṣpāṇām
Locativebhūtapuṣpe bhūtapuṣpayoḥ bhūtapuṣpeṣu

Compound bhūtapuṣpa -

Adverb -bhūtapuṣpam -bhūtapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria